Declension table of anucita_2

Deva

MasculineSingularDualPlural
Nominativeanucitaḥ anucitau anucitāḥ
Vocativeanucita anucitau anucitāḥ
Accusativeanucitam anucitau anucitān
Instrumentalanucitena anucitābhyām anucitaiḥ anucitebhiḥ
Dativeanucitāya anucitābhyām anucitebhyaḥ
Ablativeanucitāt anucitābhyām anucitebhyaḥ
Genitiveanucitasya anucitayoḥ anucitānām
Locativeanucite anucitayoḥ anuciteṣu

Compound anucita -

Adverb -anucitam -anucitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria