Declension table of anucāraka

Deva

MasculineSingularDualPlural
Nominativeanucārakaḥ anucārakau anucārakāḥ
Vocativeanucāraka anucārakau anucārakāḥ
Accusativeanucārakam anucārakau anucārakān
Instrumentalanucārakeṇa anucārakābhyām anucārakaiḥ anucārakebhiḥ
Dativeanucārakāya anucārakābhyām anucārakebhyaḥ
Ablativeanucārakāt anucārakābhyām anucārakebhyaḥ
Genitiveanucārakasya anucārakayoḥ anucārakāṇām
Locativeanucārake anucārakayoḥ anucārakeṣu

Compound anucāraka -

Adverb -anucārakam -anucārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria