Declension table of anucāraṇa

Deva

NeuterSingularDualPlural
Nominativeanucāraṇam anucāraṇe anucāraṇāni
Vocativeanucāraṇa anucāraṇe anucāraṇāni
Accusativeanucāraṇam anucāraṇe anucāraṇāni
Instrumentalanucāraṇena anucāraṇābhyām anucāraṇaiḥ
Dativeanucāraṇāya anucāraṇābhyām anucāraṇebhyaḥ
Ablativeanucāraṇāt anucāraṇābhyām anucāraṇebhyaḥ
Genitiveanucāraṇasya anucāraṇayoḥ anucāraṇānām
Locativeanucāraṇe anucāraṇayoḥ anucāraṇeṣu

Compound anucāraṇa -

Adverb -anucāraṇam -anucāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria