सुबन्तावली ?अनुब्रविष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअनुब्रविष्यमाणः अनुब्रविष्यमाणौ अनुब्रविष्यमाणाः
सम्बोधनम्अनुब्रविष्यमाण अनुब्रविष्यमाणौ अनुब्रविष्यमाणाः
द्वितीयाअनुब्रविष्यमाणम् अनुब्रविष्यमाणौ अनुब्रविष्यमाणान्
तृतीयाअनुब्रविष्यमाणेन अनुब्रविष्यमाणाभ्याम् अनुब्रविष्यमाणैः अनुब्रविष्यमाणेभिः
चतुर्थीअनुब्रविष्यमाणाय अनुब्रविष्यमाणाभ्याम् अनुब्रविष्यमाणेभ्यः
पञ्चमीअनुब्रविष्यमाणात् अनुब्रविष्यमाणाभ्याम् अनुब्रविष्यमाणेभ्यः
षष्ठीअनुब्रविष्यमाणस्य अनुब्रविष्यमाणयोः अनुब्रविष्यमाणानाम्
सप्तमीअनुब्रविष्यमाणे अनुब्रविष्यमाणयोः अनुब्रविष्यमाणेषु

समास अनुब्रविष्यमाण

अव्यय ॰अनुब्रविष्यमाणम् ॰अनुब्रविष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria