Declension table of anubhūta

Deva

MasculineSingularDualPlural
Nominativeanubhūtaḥ anubhūtau anubhūtāḥ
Vocativeanubhūta anubhūtau anubhūtāḥ
Accusativeanubhūtam anubhūtau anubhūtān
Instrumentalanubhūtena anubhūtābhyām anubhūtaiḥ anubhūtebhiḥ
Dativeanubhūtāya anubhūtābhyām anubhūtebhyaḥ
Ablativeanubhūtāt anubhūtābhyām anubhūtebhyaḥ
Genitiveanubhūtasya anubhūtayoḥ anubhūtānām
Locativeanubhūte anubhūtayoḥ anubhūteṣu

Compound anubhūta -

Adverb -anubhūtam -anubhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria