Declension table of anubhū_2

Deva

FeminineSingularDualPlural
Nominativeanubhūḥ anubhuvau anubhuvaḥ
Vocativeanubhūḥ anubhu anubhuvau anubhuvaḥ
Accusativeanubhuvam anubhuvau anubhuvaḥ
Instrumentalanubhuvā anubhūbhyām anubhūbhiḥ
Dativeanubhuvai anubhuve anubhūbhyām anubhūbhyaḥ
Ablativeanubhuvāḥ anubhuvaḥ anubhūbhyām anubhūbhyaḥ
Genitiveanubhuvāḥ anubhuvaḥ anubhuvoḥ anubhūnām anubhuvām
Locativeanubhuvi anubhuvām anubhuvoḥ anubhūṣu

Compound anubhū -

Adverb -anubhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria