Declension table of anubhayavādin

Deva

NeuterSingularDualPlural
Nominativeanubhayavādi anubhayavādinī anubhayavādīni
Vocativeanubhayavādin anubhayavādi anubhayavādinī anubhayavādīni
Accusativeanubhayavādi anubhayavādinī anubhayavādīni
Instrumentalanubhayavādinā anubhayavādibhyām anubhayavādibhiḥ
Dativeanubhayavādine anubhayavādibhyām anubhayavādibhyaḥ
Ablativeanubhayavādinaḥ anubhayavādibhyām anubhayavādibhyaḥ
Genitiveanubhayavādinaḥ anubhayavādinoḥ anubhayavādinām
Locativeanubhayavādini anubhayavādinoḥ anubhayavādiṣu

Compound anubhayavādi -

Adverb -anubhayavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria