Declension table of anubhayavādin

Deva

MasculineSingularDualPlural
Nominativeanubhayavādī anubhayavādinau anubhayavādinaḥ
Vocativeanubhayavādin anubhayavādinau anubhayavādinaḥ
Accusativeanubhayavādinam anubhayavādinau anubhayavādinaḥ
Instrumentalanubhayavādinā anubhayavādibhyām anubhayavādibhiḥ
Dativeanubhayavādine anubhayavādibhyām anubhayavādibhyaḥ
Ablativeanubhayavādinaḥ anubhayavādibhyām anubhayavādibhyaḥ
Genitiveanubhayavādinaḥ anubhayavādinoḥ anubhayavādinām
Locativeanubhayavādini anubhayavādinoḥ anubhayavādiṣu

Compound anubhayavādi -

Adverb -anubhayavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria