Declension table of anubhayavāda

Deva

MasculineSingularDualPlural
Nominativeanubhayavādaḥ anubhayavādau anubhayavādāḥ
Vocativeanubhayavāda anubhayavādau anubhayavādāḥ
Accusativeanubhayavādam anubhayavādau anubhayavādān
Instrumentalanubhayavādena anubhayavādābhyām anubhayavādaiḥ anubhayavādebhiḥ
Dativeanubhayavādāya anubhayavādābhyām anubhayavādebhyaḥ
Ablativeanubhayavādāt anubhayavādābhyām anubhayavādebhyaḥ
Genitiveanubhayavādasya anubhayavādayoḥ anubhayavādānām
Locativeanubhayavāde anubhayavādayoḥ anubhayavādeṣu

Compound anubhayavāda -

Adverb -anubhayavādam -anubhayavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria