Declension table of anubhāva

Deva

MasculineSingularDualPlural
Nominativeanubhāvaḥ anubhāvau anubhāvāḥ
Vocativeanubhāva anubhāvau anubhāvāḥ
Accusativeanubhāvam anubhāvau anubhāvān
Instrumentalanubhāvena anubhāvābhyām anubhāvaiḥ anubhāvebhiḥ
Dativeanubhāvāya anubhāvābhyām anubhāvebhyaḥ
Ablativeanubhāvāt anubhāvābhyām anubhāvebhyaḥ
Genitiveanubhāvasya anubhāvayoḥ anubhāvānām
Locativeanubhāve anubhāvayoḥ anubhāveṣu

Compound anubhāva -

Adverb -anubhāvam -anubhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria