Declension table of anuṣakta

Deva

NeuterSingularDualPlural
Nominativeanuṣaktam anuṣakte anuṣaktāni
Vocativeanuṣakta anuṣakte anuṣaktāni
Accusativeanuṣaktam anuṣakte anuṣaktāni
Instrumentalanuṣaktena anuṣaktābhyām anuṣaktaiḥ
Dativeanuṣaktāya anuṣaktābhyām anuṣaktebhyaḥ
Ablativeanuṣaktāt anuṣaktābhyām anuṣaktebhyaḥ
Genitiveanuṣaktasya anuṣaktayoḥ anuṣaktānām
Locativeanuṣakte anuṣaktayoḥ anuṣakteṣu

Compound anuṣakta -

Adverb -anuṣaktam -anuṣaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria