Declension table of anuṣaṅgika

Deva

NeuterSingularDualPlural
Nominativeanuṣaṅgikam anuṣaṅgike anuṣaṅgikāṇi
Vocativeanuṣaṅgika anuṣaṅgike anuṣaṅgikāṇi
Accusativeanuṣaṅgikam anuṣaṅgike anuṣaṅgikāṇi
Instrumentalanuṣaṅgikeṇa anuṣaṅgikābhyām anuṣaṅgikaiḥ
Dativeanuṣaṅgikāya anuṣaṅgikābhyām anuṣaṅgikebhyaḥ
Ablativeanuṣaṅgikāt anuṣaṅgikābhyām anuṣaṅgikebhyaḥ
Genitiveanuṣaṅgikasya anuṣaṅgikayoḥ anuṣaṅgikāṇām
Locativeanuṣaṅgike anuṣaṅgikayoḥ anuṣaṅgikeṣu

Compound anuṣaṅgika -

Adverb -anuṣaṅgikam -anuṣaṅgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria