Declension table of anuṣṭhita

Deva

NeuterSingularDualPlural
Nominativeanuṣṭhitam anuṣṭhite anuṣṭhitāni
Vocativeanuṣṭhita anuṣṭhite anuṣṭhitāni
Accusativeanuṣṭhitam anuṣṭhite anuṣṭhitāni
Instrumentalanuṣṭhitena anuṣṭhitābhyām anuṣṭhitaiḥ
Dativeanuṣṭhitāya anuṣṭhitābhyām anuṣṭhitebhyaḥ
Ablativeanuṣṭhitāt anuṣṭhitābhyām anuṣṭhitebhyaḥ
Genitiveanuṣṭhitasya anuṣṭhitayoḥ anuṣṭhitānām
Locativeanuṣṭhite anuṣṭhitayoḥ anuṣṭhiteṣu

Compound anuṣṭhita -

Adverb -anuṣṭhitam -anuṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria