Declension table of anuṣṭhita

Deva

MasculineSingularDualPlural
Nominativeanuṣṭhitaḥ anuṣṭhitau anuṣṭhitāḥ
Vocativeanuṣṭhita anuṣṭhitau anuṣṭhitāḥ
Accusativeanuṣṭhitam anuṣṭhitau anuṣṭhitān
Instrumentalanuṣṭhitena anuṣṭhitābhyām anuṣṭhitaiḥ anuṣṭhitebhiḥ
Dativeanuṣṭhitāya anuṣṭhitābhyām anuṣṭhitebhyaḥ
Ablativeanuṣṭhitāt anuṣṭhitābhyām anuṣṭhitebhyaḥ
Genitiveanuṣṭhitasya anuṣṭhitayoḥ anuṣṭhitānām
Locativeanuṣṭhite anuṣṭhitayoḥ anuṣṭhiteṣu

Compound anuṣṭhita -

Adverb -anuṣṭhitam -anuṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria