Declension table of anuṣṭheya

Deva

NeuterSingularDualPlural
Nominativeanuṣṭheyam anuṣṭheye anuṣṭheyāni
Vocativeanuṣṭheya anuṣṭheye anuṣṭheyāni
Accusativeanuṣṭheyam anuṣṭheye anuṣṭheyāni
Instrumentalanuṣṭheyena anuṣṭheyābhyām anuṣṭheyaiḥ
Dativeanuṣṭheyāya anuṣṭheyābhyām anuṣṭheyebhyaḥ
Ablativeanuṣṭheyāt anuṣṭheyābhyām anuṣṭheyebhyaḥ
Genitiveanuṣṭheyasya anuṣṭheyayoḥ anuṣṭheyānām
Locativeanuṣṭheye anuṣṭheyayoḥ anuṣṭheyeṣu

Compound anuṣṭheya -

Adverb -anuṣṭheyam -anuṣṭheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria