Declension table of anuṣṭhāna

Deva

NeuterSingularDualPlural
Nominativeanuṣṭhānam anuṣṭhāne anuṣṭhānāni
Vocativeanuṣṭhāna anuṣṭhāne anuṣṭhānāni
Accusativeanuṣṭhānam anuṣṭhāne anuṣṭhānāni
Instrumentalanuṣṭhānena anuṣṭhānābhyām anuṣṭhānaiḥ
Dativeanuṣṭhānāya anuṣṭhānābhyām anuṣṭhānebhyaḥ
Ablativeanuṣṭhānāt anuṣṭhānābhyām anuṣṭhānebhyaḥ
Genitiveanuṣṭhānasya anuṣṭhānayoḥ anuṣṭhānānām
Locativeanuṣṭhāne anuṣṭhānayoḥ anuṣṭhāneṣu

Compound anuṣṭhāna -

Adverb -anuṣṭhānam -anuṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria