Declension table of antodātta

Deva

NeuterSingularDualPlural
Nominativeantodāttam antodātte antodāttāni
Vocativeantodātta antodātte antodāttāni
Accusativeantodāttam antodātte antodāttāni
Instrumentalantodāttena antodāttābhyām antodāttaiḥ
Dativeantodāttāya antodāttābhyām antodāttebhyaḥ
Ablativeantodāttāt antodāttābhyām antodāttebhyaḥ
Genitiveantodāttasya antodāttayoḥ antodāttānām
Locativeantodātte antodāttayoḥ antodātteṣu

Compound antodātta -

Adverb -antodāttam -antodāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria