Declension table of antodātta

Deva

MasculineSingularDualPlural
Nominativeantodāttaḥ antodāttau antodāttāḥ
Vocativeantodātta antodāttau antodāttāḥ
Accusativeantodāttam antodāttau antodāttān
Instrumentalantodāttena antodāttābhyām antodāttaiḥ antodāttebhiḥ
Dativeantodāttāya antodāttābhyām antodāttebhyaḥ
Ablativeantodāttāt antodāttābhyām antodāttebhyaḥ
Genitiveantodāttasya antodāttayoḥ antodāttānām
Locativeantodātte antodāttayoḥ antodātteṣu

Compound antodātta -

Adverb -antodāttam -antodāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria