Declension table of antitama

Deva

MasculineSingularDualPlural
Nominativeantitamaḥ antitamau antitamāḥ
Vocativeantitama antitamau antitamāḥ
Accusativeantitamam antitamau antitamān
Instrumentalantitamena antitamābhyām antitamaiḥ
Dativeantitamāya antitamābhyām antitamebhyaḥ
Ablativeantitamāt antitamābhyām antitamebhyaḥ
Genitiveantitamasya antitamayoḥ antitamānām
Locativeantitame antitamayoḥ antitameṣu

Compound antitama -

Adverb -antitamam -antitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria