Declension table of antima

Deva

NeuterSingularDualPlural
Nominativeantimam antime antimāni
Vocativeantima antime antimāni
Accusativeantimam antime antimāni
Instrumentalantimena antimābhyām antimaiḥ
Dativeantimāya antimābhyām antimebhyaḥ
Ablativeantimāt antimābhyām antimebhyaḥ
Genitiveantimasya antimayoḥ antimānām
Locativeantime antimayoḥ antimeṣu

Compound antima -

Adverb -antimam -antimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria