Declension table of antika

Deva

NeuterSingularDualPlural
Nominativeantikam antike antikāni
Vocativeantika antike antikāni
Accusativeantikam antike antikāni
Instrumentalantikena antikābhyām antikaiḥ
Dativeantikāya antikābhyām antikebhyaḥ
Ablativeantikāt antikābhyām antikebhyaḥ
Genitiveantikasya antikayoḥ antikānām
Locativeantike antikayoḥ antikeṣu

Compound antika -

Adverb -antikam -antikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria