Declension table of antika

Deva

MasculineSingularDualPlural
Nominativeantikaḥ antikau antikāḥ
Vocativeantika antikau antikāḥ
Accusativeantikam antikau antikān
Instrumentalantikena antikābhyām antikaiḥ antikebhiḥ
Dativeantikāya antikābhyām antikebhyaḥ
Ablativeantikāt antikābhyām antikebhyaḥ
Genitiveantikasya antikayoḥ antikānām
Locativeantike antikayoḥ antikeṣu

Compound antika -

Adverb -antikam -antikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria