Declension table of antevāsin

Deva

NeuterSingularDualPlural
Nominativeantevāsi antevāsinī antevāsīni
Vocativeantevāsin antevāsi antevāsinī antevāsīni
Accusativeantevāsi antevāsinī antevāsīni
Instrumentalantevāsinā antevāsibhyām antevāsibhiḥ
Dativeantevāsine antevāsibhyām antevāsibhyaḥ
Ablativeantevāsinaḥ antevāsibhyām antevāsibhyaḥ
Genitiveantevāsinaḥ antevāsinoḥ antevāsinām
Locativeantevāsini antevāsinoḥ antevāsiṣu

Compound antevāsi -

Adverb -antevāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria