Declension table of antevāsa

Deva

MasculineSingularDualPlural
Nominativeantevāsaḥ antevāsau antevāsāḥ
Vocativeantevāsa antevāsau antevāsāḥ
Accusativeantevāsam antevāsau antevāsān
Instrumentalantevāsena antevāsābhyām antevāsaiḥ antevāsebhiḥ
Dativeantevāsāya antevāsābhyām antevāsebhyaḥ
Ablativeantevāsāt antevāsābhyām antevāsebhyaḥ
Genitiveantevāsasya antevāsayoḥ antevāsānām
Locativeantevāse antevāsayoḥ antevāseṣu

Compound antevāsa -

Adverb -antevāsam -antevāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria