Declension table of antaryāga

Deva

MasculineSingularDualPlural
Nominativeantaryāgaḥ antaryāgau antaryāgāḥ
Vocativeantaryāga antaryāgau antaryāgāḥ
Accusativeantaryāgam antaryāgau antaryāgān
Instrumentalantaryāgeṇa antaryāgābhyām antaryāgaiḥ antaryāgebhiḥ
Dativeantaryāgāya antaryāgābhyām antaryāgebhyaḥ
Ablativeantaryāgāt antaryāgābhyām antaryāgebhyaḥ
Genitiveantaryāgasya antaryāgayoḥ antaryāgāṇām
Locativeantaryāge antaryāgayoḥ antaryāgeṣu

Compound antaryāga -

Adverb -antaryāgam -antaryāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria