Declension table of antarvedi

Deva

MasculineSingularDualPlural
Nominativeantarvediḥ antarvedī antarvedayaḥ
Vocativeantarvede antarvedī antarvedayaḥ
Accusativeantarvedim antarvedī antarvedīn
Instrumentalantarvedinā antarvedibhyām antarvedibhiḥ
Dativeantarvedaye antarvedibhyām antarvedibhyaḥ
Ablativeantarvedeḥ antarvedibhyām antarvedibhyaḥ
Genitiveantarvedeḥ antarvedyoḥ antarvedīnām
Locativeantarvedau antarvedyoḥ antarvediṣu

Compound antarvedi -

Adverb -antarvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria