Declension table of antarvedi

Deva

FeminineSingularDualPlural
Nominativeantarvediḥ antarvedī antarvedayaḥ
Vocativeantarvede antarvedī antarvedayaḥ
Accusativeantarvedim antarvedī antarvedīḥ
Instrumentalantarvedyā antarvedibhyām antarvedibhiḥ
Dativeantarvedyai antarvedaye antarvedibhyām antarvedibhyaḥ
Ablativeantarvedyāḥ antarvedeḥ antarvedibhyām antarvedibhyaḥ
Genitiveantarvedyāḥ antarvedeḥ antarvedyoḥ antarvedīnām
Locativeantarvedyām antarvedau antarvedyoḥ antarvediṣu

Compound antarvedi -

Adverb -antarvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria