Declension table of antarvaktra

Deva

NeuterSingularDualPlural
Nominativeantarvaktram antarvaktre antarvaktrāṇi
Vocativeantarvaktra antarvaktre antarvaktrāṇi
Accusativeantarvaktram antarvaktre antarvaktrāṇi
Instrumentalantarvaktreṇa antarvaktrābhyām antarvaktraiḥ
Dativeantarvaktrāya antarvaktrābhyām antarvaktrebhyaḥ
Ablativeantarvaktrāt antarvaktrābhyām antarvaktrebhyaḥ
Genitiveantarvaktrasya antarvaktrayoḥ antarvaktrāṇām
Locativeantarvaktre antarvaktrayoḥ antarvaktreṣu

Compound antarvaktra -

Adverb -antarvaktram -antarvaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria