Declension table of antarvāṣpa

Deva

NeuterSingularDualPlural
Nominativeantarvāṣpam antarvāṣpe antarvāṣpāṇi
Vocativeantarvāṣpa antarvāṣpe antarvāṣpāṇi
Accusativeantarvāṣpam antarvāṣpe antarvāṣpāṇi
Instrumentalantarvāṣpeṇa antarvāṣpābhyām antarvāṣpaiḥ
Dativeantarvāṣpāya antarvāṣpābhyām antarvāṣpebhyaḥ
Ablativeantarvāṣpāt antarvāṣpābhyām antarvāṣpebhyaḥ
Genitiveantarvāṣpasya antarvāṣpayoḥ antarvāṣpāṇām
Locativeantarvāṣpe antarvāṣpayoḥ antarvāṣpeṣu

Compound antarvāṣpa -

Adverb -antarvāṣpam -antarvāṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria