Declension table of antarvāṣpa

Deva

MasculineSingularDualPlural
Nominativeantarvāṣpaḥ antarvāṣpau antarvāṣpāḥ
Vocativeantarvāṣpa antarvāṣpau antarvāṣpāḥ
Accusativeantarvāṣpam antarvāṣpau antarvāṣpān
Instrumentalantarvāṣpeṇa antarvāṣpābhyām antarvāṣpaiḥ antarvāṣpebhiḥ
Dativeantarvāṣpāya antarvāṣpābhyām antarvāṣpebhyaḥ
Ablativeantarvāṣpāt antarvāṣpābhyām antarvāṣpebhyaḥ
Genitiveantarvāṣpasya antarvāṣpayoḥ antarvāṣpāṇām
Locativeantarvāṣpe antarvāṣpayoḥ antarvāṣpeṣu

Compound antarvāṣpa -

Adverb -antarvāṣpam -antarvāṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria