Declension table of antarlajjā

Deva

FeminineSingularDualPlural
Nominativeantarlajjā antarlajje antarlajjāḥ
Vocativeantarlajje antarlajje antarlajjāḥ
Accusativeantarlajjām antarlajje antarlajjāḥ
Instrumentalantarlajjayā antarlajjābhyām antarlajjābhiḥ
Dativeantarlajjāyai antarlajjābhyām antarlajjābhyaḥ
Ablativeantarlajjāyāḥ antarlajjābhyām antarlajjābhyaḥ
Genitiveantarlajjāyāḥ antarlajjayoḥ antarlajjānām
Locativeantarlajjāyām antarlajjayoḥ antarlajjāsu

Adverb -antarlajjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria