Declension table of antarita

Deva

NeuterSingularDualPlural
Nominativeantaritam antarite antaritāni
Vocativeantarita antarite antaritāni
Accusativeantaritam antarite antaritāni
Instrumentalantaritena antaritābhyām antaritaiḥ
Dativeantaritāya antaritābhyām antaritebhyaḥ
Ablativeantaritāt antaritābhyām antaritebhyaḥ
Genitiveantaritasya antaritayoḥ antaritānām
Locativeantarite antaritayoḥ antariteṣu

Compound antarita -

Adverb -antaritam -antaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria