Declension table of antarikṣaloka

Deva

MasculineSingularDualPlural
Nominativeantarikṣalokaḥ antarikṣalokau antarikṣalokāḥ
Vocativeantarikṣaloka antarikṣalokau antarikṣalokāḥ
Accusativeantarikṣalokam antarikṣalokau antarikṣalokān
Instrumentalantarikṣalokena antarikṣalokābhyām antarikṣalokaiḥ antarikṣalokebhiḥ
Dativeantarikṣalokāya antarikṣalokābhyām antarikṣalokebhyaḥ
Ablativeantarikṣalokāt antarikṣalokābhyām antarikṣalokebhyaḥ
Genitiveantarikṣalokasya antarikṣalokayoḥ antarikṣalokānām
Locativeantarikṣaloke antarikṣalokayoḥ antarikṣalokeṣu

Compound antarikṣaloka -

Adverb -antarikṣalokam -antarikṣalokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria