Declension table of antarikṣaga

Deva

MasculineSingularDualPlural
Nominativeantarikṣagaḥ antarikṣagau antarikṣagāḥ
Vocativeantarikṣaga antarikṣagau antarikṣagāḥ
Accusativeantarikṣagam antarikṣagau antarikṣagān
Instrumentalantarikṣageṇa antarikṣagābhyām antarikṣagaiḥ antarikṣagebhiḥ
Dativeantarikṣagāya antarikṣagābhyām antarikṣagebhyaḥ
Ablativeantarikṣagāt antarikṣagābhyām antarikṣagebhyaḥ
Genitiveantarikṣagasya antarikṣagayoḥ antarikṣagāṇām
Locativeantarikṣage antarikṣagayoḥ antarikṣageṣu

Compound antarikṣaga -

Adverb -antarikṣagam -antarikṣagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria