Declension table of antarikṣa

Deva

NeuterSingularDualPlural
Nominativeantarikṣam antarikṣe antarikṣāṇi
Vocativeantarikṣa antarikṣe antarikṣāṇi
Accusativeantarikṣam antarikṣe antarikṣāṇi
Instrumentalantarikṣeṇa antarikṣābhyām antarikṣaiḥ
Dativeantarikṣāya antarikṣābhyām antarikṣebhyaḥ
Ablativeantarikṣāt antarikṣābhyām antarikṣebhyaḥ
Genitiveantarikṣasya antarikṣayoḥ antarikṣāṇām
Locativeantarikṣe antarikṣayoḥ antarikṣeṣu

Compound antarikṣa -

Adverb -antarikṣam -antarikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria