Declension table of antarikṣa

Deva

MasculineSingularDualPlural
Nominativeantarikṣaḥ antarikṣau antarikṣāḥ
Vocativeantarikṣa antarikṣau antarikṣāḥ
Accusativeantarikṣam antarikṣau antarikṣān
Instrumentalantarikṣeṇa antarikṣābhyām antarikṣaiḥ antarikṣebhiḥ
Dativeantarikṣāya antarikṣābhyām antarikṣebhyaḥ
Ablativeantarikṣāt antarikṣābhyām antarikṣebhyaḥ
Genitiveantarikṣasya antarikṣayoḥ antarikṣāṇām
Locativeantarikṣe antarikṣayoḥ antarikṣeṣu

Compound antarikṣa -

Adverb -antarikṣam -antarikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria