Declension table of antargata

Deva

MasculineSingularDualPlural
Nominativeantargataḥ antargatau antargatāḥ
Vocativeantargata antargatau antargatāḥ
Accusativeantargatam antargatau antargatān
Instrumentalantargatena antargatābhyām antargataiḥ antargatebhiḥ
Dativeantargatāya antargatābhyām antargatebhyaḥ
Ablativeantargatāt antargatābhyām antargatebhyaḥ
Genitiveantargatasya antargatayoḥ antargatānām
Locativeantargate antargatayoḥ antargateṣu

Compound antargata -

Adverb -antargatam -antargatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria