Declension table of antardhana

Deva

NeuterSingularDualPlural
Nominativeantardhanam antardhane antardhanāni
Vocativeantardhana antardhane antardhanāni
Accusativeantardhanam antardhane antardhanāni
Instrumentalantardhanena antardhanābhyām antardhanaiḥ
Dativeantardhanāya antardhanābhyām antardhanebhyaḥ
Ablativeantardhanāt antardhanābhyām antardhanebhyaḥ
Genitiveantardhanasya antardhanayoḥ antardhanānām
Locativeantardhane antardhanayoḥ antardhaneṣu

Compound antardhana -

Adverb -antardhanam -antardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria