Declension table of antarbhauma

Deva

MasculineSingularDualPlural
Nominativeantarbhaumaḥ antarbhaumau antarbhaumāḥ
Vocativeantarbhauma antarbhaumau antarbhaumāḥ
Accusativeantarbhaumam antarbhaumau antarbhaumān
Instrumentalantarbhaumeṇa antarbhaumābhyām antarbhaumaiḥ antarbhaumebhiḥ
Dativeantarbhaumāya antarbhaumābhyām antarbhaumebhyaḥ
Ablativeantarbhaumāt antarbhaumābhyām antarbhaumebhyaḥ
Genitiveantarbhaumasya antarbhaumayoḥ antarbhaumāṇām
Locativeantarbhaume antarbhaumayoḥ antarbhaumeṣu

Compound antarbhauma -

Adverb -antarbhaumam -antarbhaumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria