Declension table of antarbāṣpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | antarbāṣpaḥ | antarbāṣpau | antarbāṣpāḥ |
Vocative | antarbāṣpa | antarbāṣpau | antarbāṣpāḥ |
Accusative | antarbāṣpam | antarbāṣpau | antarbāṣpān |
Instrumental | antarbāṣpeṇa | antarbāṣpābhyām | antarbāṣpaiḥ |
Dative | antarbāṣpāya | antarbāṣpābhyām | antarbāṣpebhyaḥ |
Ablative | antarbāṣpāt | antarbāṣpābhyām | antarbāṣpebhyaḥ |
Genitive | antarbāṣpasya | antarbāṣpayoḥ | antarbāṣpāṇām |
Locative | antarbāṣpe | antarbāṣpayoḥ | antarbāṣpeṣu |