Declension table of antaratara

Deva

NeuterSingularDualPlural
Nominativeantarataram antaratare antaratarāṇi
Vocativeantaratara antaratare antaratarāṇi
Accusativeantarataram antaratare antaratarāṇi
Instrumentalantaratareṇa antaratarābhyām antarataraiḥ
Dativeantaratarāya antaratarābhyām antaratarebhyaḥ
Ablativeantaratarāt antaratarābhyām antaratarebhyaḥ
Genitiveantaratarasya antaratarayoḥ antaratarāṇām
Locativeantaratare antaratarayoḥ antaratareṣu

Compound antaratara -

Adverb -antarataram -antaratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria