Declension table of antaraṅga

Deva

NeuterSingularDualPlural
Nominativeantaraṅgam antaraṅge antaraṅgāṇi
Vocativeantaraṅga antaraṅge antaraṅgāṇi
Accusativeantaraṅgam antaraṅge antaraṅgāṇi
Instrumentalantaraṅgeṇa antaraṅgābhyām antaraṅgaiḥ
Dativeantaraṅgāya antaraṅgābhyām antaraṅgebhyaḥ
Ablativeantaraṅgāt antaraṅgābhyām antaraṅgebhyaḥ
Genitiveantaraṅgasya antaraṅgayoḥ antaraṅgāṇām
Locativeantaraṅge antaraṅgayoḥ antaraṅgeṣu

Compound antaraṅga -

Adverb -antaraṅgam -antaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria