Declension table of antaraṅga

Deva

MasculineSingularDualPlural
Nominativeantaraṅgaḥ antaraṅgau antaraṅgāḥ
Vocativeantaraṅga antaraṅgau antaraṅgāḥ
Accusativeantaraṅgam antaraṅgau antaraṅgān
Instrumentalantaraṅgeṇa antaraṅgābhyām antaraṅgaiḥ antaraṅgebhiḥ
Dativeantaraṅgāya antaraṅgābhyām antaraṅgebhyaḥ
Ablativeantaraṅgāt antaraṅgābhyām antaraṅgebhyaḥ
Genitiveantaraṅgasya antaraṅgayoḥ antaraṅgāṇām
Locativeantaraṅge antaraṅgayoḥ antaraṅgeṣu

Compound antaraṅga -

Adverb -antaraṅgam -antaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria