Declension table of antarāya

Deva

MasculineSingularDualPlural
Nominativeantarāyaḥ antarāyau antarāyāḥ
Vocativeantarāya antarāyau antarāyāḥ
Accusativeantarāyam antarāyau antarāyān
Instrumentalantarāyeṇa antarāyābhyām antarāyaiḥ
Dativeantarāyāya antarāyābhyām antarāyebhyaḥ
Ablativeantarāyāt antarāyābhyām antarāyebhyaḥ
Genitiveantarāyasya antarāyayoḥ antarāyāṇām
Locativeantarāye antarāyayoḥ antarāyeṣu

Compound antarāya -

Adverb -antarāyam -antarāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria