Declension table of antarātman

Deva

NeuterSingularDualPlural
Nominativeantarātma antarātmanī antarātmāni
Vocativeantarātman antarātma antarātmanī antarātmāni
Accusativeantarātma antarātmanī antarātmāni
Instrumentalantarātmanā antarātmabhyām antarātmabhiḥ
Dativeantarātmane antarātmabhyām antarātmabhyaḥ
Ablativeantarātmanaḥ antarātmabhyām antarātmabhyaḥ
Genitiveantarātmanaḥ antarātmanoḥ antarātmanām
Locativeantarātmani antarātmanoḥ antarātmasu

Compound antarātma -

Adverb -antarātma -antarātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria