Declension table of antarālaśabda

Deva

MasculineSingularDualPlural
Nominativeantarālaśabdaḥ antarālaśabdau antarālaśabdāḥ
Vocativeantarālaśabda antarālaśabdau antarālaśabdāḥ
Accusativeantarālaśabdam antarālaśabdau antarālaśabdān
Instrumentalantarālaśabdena antarālaśabdābhyām antarālaśabdaiḥ antarālaśabdebhiḥ
Dativeantarālaśabdāya antarālaśabdābhyām antarālaśabdebhyaḥ
Ablativeantarālaśabdāt antarālaśabdābhyām antarālaśabdebhyaḥ
Genitiveantarālaśabdasya antarālaśabdayoḥ antarālaśabdānām
Locativeantarālaśabde antarālaśabdayoḥ antarālaśabdeṣu

Compound antarālaśabda -

Adverb -antarālaśabdam -antarālaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria