Declension table of antarāla

Deva

MasculineSingularDualPlural
Nominativeantarālaḥ antarālau antarālāḥ
Vocativeantarāla antarālau antarālāḥ
Accusativeantarālam antarālau antarālān
Instrumentalantarālena antarālābhyām antarālaiḥ antarālebhiḥ
Dativeantarālāya antarālābhyām antarālebhyaḥ
Ablativeantarālāt antarālābhyām antarālebhyaḥ
Genitiveantarālasya antarālayoḥ antarālānām
Locativeantarāle antarālayoḥ antarāleṣu

Compound antarāla -

Adverb -antarālam -antarālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria