Declension table of antarābhavadeha

Deva

MasculineSingularDualPlural
Nominativeantarābhavadehaḥ antarābhavadehau antarābhavadehāḥ
Vocativeantarābhavadeha antarābhavadehau antarābhavadehāḥ
Accusativeantarābhavadeham antarābhavadehau antarābhavadehān
Instrumentalantarābhavadehena antarābhavadehābhyām antarābhavadehaiḥ antarābhavadehebhiḥ
Dativeantarābhavadehāya antarābhavadehābhyām antarābhavadehebhyaḥ
Ablativeantarābhavadehāt antarābhavadehābhyām antarābhavadehebhyaḥ
Genitiveantarābhavadehasya antarābhavadehayoḥ antarābhavadehānām
Locativeantarābhavadehe antarābhavadehayoḥ antarābhavadeheṣu

Compound antarābhavadeha -

Adverb -antarābhavadeham -antarābhavadehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria