Declension table of antakatva

Deva

NeuterSingularDualPlural
Nominativeantakatvam antakatve antakatvāni
Vocativeantakatva antakatve antakatvāni
Accusativeantakatvam antakatve antakatvāni
Instrumentalantakatvena antakatvābhyām antakatvaiḥ
Dativeantakatvāya antakatvābhyām antakatvebhyaḥ
Ablativeantakatvāt antakatvābhyām antakatvebhyaḥ
Genitiveantakatvasya antakatvayoḥ antakatvānām
Locativeantakatve antakatvayoḥ antakatveṣu

Compound antakatva -

Adverb -antakatvam -antakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria