Declension table of antakaraṇa

Deva

MasculineSingularDualPlural
Nominativeantakaraṇaḥ antakaraṇau antakaraṇāḥ
Vocativeantakaraṇa antakaraṇau antakaraṇāḥ
Accusativeantakaraṇam antakaraṇau antakaraṇān
Instrumentalantakaraṇena antakaraṇābhyām antakaraṇaiḥ antakaraṇebhiḥ
Dativeantakaraṇāya antakaraṇābhyām antakaraṇebhyaḥ
Ablativeantakaraṇāt antakaraṇābhyām antakaraṇebhyaḥ
Genitiveantakaraṇasya antakaraṇayoḥ antakaraṇānām
Locativeantakaraṇe antakaraṇayoḥ antakaraṇeṣu

Compound antakaraṇa -

Adverb -antakaraṇam -antakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria